Declension table of ?dravyavat

Deva

MasculineSingularDualPlural
Nominativedravyavān dravyavantau dravyavantaḥ
Vocativedravyavan dravyavantau dravyavantaḥ
Accusativedravyavantam dravyavantau dravyavataḥ
Instrumentaldravyavatā dravyavadbhyām dravyavadbhiḥ
Dativedravyavate dravyavadbhyām dravyavadbhyaḥ
Ablativedravyavataḥ dravyavadbhyām dravyavadbhyaḥ
Genitivedravyavataḥ dravyavatoḥ dravyavatām
Locativedravyavati dravyavatoḥ dravyavatsu

Compound dravyavat -

Adverb -dravyavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria