Declension table of ?dravyavardhana

Deva

MasculineSingularDualPlural
Nominativedravyavardhanaḥ dravyavardhanau dravyavardhanāḥ
Vocativedravyavardhana dravyavardhanau dravyavardhanāḥ
Accusativedravyavardhanam dravyavardhanau dravyavardhanān
Instrumentaldravyavardhanena dravyavardhanābhyām dravyavardhanaiḥ dravyavardhanebhiḥ
Dativedravyavardhanāya dravyavardhanābhyām dravyavardhanebhyaḥ
Ablativedravyavardhanāt dravyavardhanābhyām dravyavardhanebhyaḥ
Genitivedravyavardhanasya dravyavardhanayoḥ dravyavardhanānām
Locativedravyavardhane dravyavardhanayoḥ dravyavardhaneṣu

Compound dravyavardhana -

Adverb -dravyavardhanam -dravyavardhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria