Declension table of ?dravyavādin

Deva

MasculineSingularDualPlural
Nominativedravyavādī dravyavādinau dravyavādinaḥ
Vocativedravyavādin dravyavādinau dravyavādinaḥ
Accusativedravyavādinam dravyavādinau dravyavādinaḥ
Instrumentaldravyavādinā dravyavādibhyām dravyavādibhiḥ
Dativedravyavādine dravyavādibhyām dravyavādibhyaḥ
Ablativedravyavādinaḥ dravyavādibhyām dravyavādibhyaḥ
Genitivedravyavādinaḥ dravyavādinoḥ dravyavādinām
Locativedravyavādini dravyavādinoḥ dravyavādiṣu

Compound dravyavādi -

Adverb -dravyavādi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria