Declension table of ?dravyavācaka

Deva

MasculineSingularDualPlural
Nominativedravyavācakaḥ dravyavācakau dravyavācakāḥ
Vocativedravyavācaka dravyavācakau dravyavācakāḥ
Accusativedravyavācakam dravyavācakau dravyavācakān
Instrumentaldravyavācakena dravyavācakābhyām dravyavācakaiḥ dravyavācakebhiḥ
Dativedravyavācakāya dravyavācakābhyām dravyavācakebhyaḥ
Ablativedravyavācakāt dravyavācakābhyām dravyavācakebhyaḥ
Genitivedravyavācakasya dravyavācakayoḥ dravyavācakānām
Locativedravyavācake dravyavācakayoḥ dravyavācakeṣu

Compound dravyavācaka -

Adverb -dravyavācakam -dravyavācakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria