Declension table of ?dravyavṛddhi

Deva

FeminineSingularDualPlural
Nominativedravyavṛddhiḥ dravyavṛddhī dravyavṛddhayaḥ
Vocativedravyavṛddhe dravyavṛddhī dravyavṛddhayaḥ
Accusativedravyavṛddhim dravyavṛddhī dravyavṛddhīḥ
Instrumentaldravyavṛddhyā dravyavṛddhibhyām dravyavṛddhibhiḥ
Dativedravyavṛddhyai dravyavṛddhaye dravyavṛddhibhyām dravyavṛddhibhyaḥ
Ablativedravyavṛddhyāḥ dravyavṛddheḥ dravyavṛddhibhyām dravyavṛddhibhyaḥ
Genitivedravyavṛddhyāḥ dravyavṛddheḥ dravyavṛddhyoḥ dravyavṛddhīnām
Locativedravyavṛddhyām dravyavṛddhau dravyavṛddhyoḥ dravyavṛddhiṣu

Compound dravyavṛddhi -

Adverb -dravyavṛddhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria