Declension table of ?dravyaugha

Deva

NeuterSingularDualPlural
Nominativedravyaugham dravyaughe dravyaughāṇi
Vocativedravyaugha dravyaughe dravyaughāṇi
Accusativedravyaugham dravyaughe dravyaughāṇi
Instrumentaldravyaugheṇa dravyaughābhyām dravyaughaiḥ
Dativedravyaughāya dravyaughābhyām dravyaughebhyaḥ
Ablativedravyaughāt dravyaughābhyām dravyaughebhyaḥ
Genitivedravyaughasya dravyaughayoḥ dravyaughāṇām
Locativedravyaughe dravyaughayoḥ dravyaugheṣu

Compound dravyaugha -

Adverb -dravyaugham -dravyaughāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria