Declension table of ?dravyasamuccaya

Deva

MasculineSingularDualPlural
Nominativedravyasamuccayaḥ dravyasamuccayau dravyasamuccayāḥ
Vocativedravyasamuccaya dravyasamuccayau dravyasamuccayāḥ
Accusativedravyasamuccayam dravyasamuccayau dravyasamuccayān
Instrumentaldravyasamuccayena dravyasamuccayābhyām dravyasamuccayaiḥ dravyasamuccayebhiḥ
Dativedravyasamuccayāya dravyasamuccayābhyām dravyasamuccayebhyaḥ
Ablativedravyasamuccayāt dravyasamuccayābhyām dravyasamuccayebhyaḥ
Genitivedravyasamuccayasya dravyasamuccayayoḥ dravyasamuccayānām
Locativedravyasamuccaye dravyasamuccayayoḥ dravyasamuccayeṣu

Compound dravyasamuccaya -

Adverb -dravyasamuccayam -dravyasamuccayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria