Declension table of ?dravyasārasaṅgraha

Deva

MasculineSingularDualPlural
Nominativedravyasārasaṅgrahaḥ dravyasārasaṅgrahau dravyasārasaṅgrahāḥ
Vocativedravyasārasaṅgraha dravyasārasaṅgrahau dravyasārasaṅgrahāḥ
Accusativedravyasārasaṅgraham dravyasārasaṅgrahau dravyasārasaṅgrahān
Instrumentaldravyasārasaṅgraheṇa dravyasārasaṅgrahābhyām dravyasārasaṅgrahaiḥ dravyasārasaṅgrahebhiḥ
Dativedravyasārasaṅgrahāya dravyasārasaṅgrahābhyām dravyasārasaṅgrahebhyaḥ
Ablativedravyasārasaṅgrahāt dravyasārasaṅgrahābhyām dravyasārasaṅgrahebhyaḥ
Genitivedravyasārasaṅgrahasya dravyasārasaṅgrahayoḥ dravyasārasaṅgrahāṇām
Locativedravyasārasaṅgrahe dravyasārasaṅgrahayoḥ dravyasārasaṅgraheṣu

Compound dravyasārasaṅgraha -

Adverb -dravyasārasaṅgraham -dravyasārasaṅgrahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria