Declension table of ?dravyasaṃskāra

Deva

MasculineSingularDualPlural
Nominativedravyasaṃskāraḥ dravyasaṃskārau dravyasaṃskārāḥ
Vocativedravyasaṃskāra dravyasaṃskārau dravyasaṃskārāḥ
Accusativedravyasaṃskāram dravyasaṃskārau dravyasaṃskārān
Instrumentaldravyasaṃskāreṇa dravyasaṃskārābhyām dravyasaṃskāraiḥ dravyasaṃskārebhiḥ
Dativedravyasaṃskārāya dravyasaṃskārābhyām dravyasaṃskārebhyaḥ
Ablativedravyasaṃskārāt dravyasaṃskārābhyām dravyasaṃskārebhyaḥ
Genitivedravyasaṃskārasya dravyasaṃskārayoḥ dravyasaṃskārāṇām
Locativedravyasaṃskāre dravyasaṃskārayoḥ dravyasaṃskāreṣu

Compound dravyasaṃskāra -

Adverb -dravyasaṃskāram -dravyasaṃskārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria