Declension table of ?dravyasañcaya

Deva

MasculineSingularDualPlural
Nominativedravyasañcayaḥ dravyasañcayau dravyasañcayāḥ
Vocativedravyasañcaya dravyasañcayau dravyasañcayāḥ
Accusativedravyasañcayam dravyasañcayau dravyasañcayān
Instrumentaldravyasañcayena dravyasañcayābhyām dravyasañcayaiḥ dravyasañcayebhiḥ
Dativedravyasañcayāya dravyasañcayābhyām dravyasañcayebhyaḥ
Ablativedravyasañcayāt dravyasañcayābhyām dravyasañcayebhyaḥ
Genitivedravyasañcayasya dravyasañcayayoḥ dravyasañcayānām
Locativedravyasañcaye dravyasañcayayoḥ dravyasañcayeṣu

Compound dravyasañcaya -

Adverb -dravyasañcayam -dravyasañcayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria