Declension table of ?dravyaratnāvali

Deva

FeminineSingularDualPlural
Nominativedravyaratnāvaliḥ dravyaratnāvalī dravyaratnāvalayaḥ
Vocativedravyaratnāvale dravyaratnāvalī dravyaratnāvalayaḥ
Accusativedravyaratnāvalim dravyaratnāvalī dravyaratnāvalīḥ
Instrumentaldravyaratnāvalyā dravyaratnāvalibhyām dravyaratnāvalibhiḥ
Dativedravyaratnāvalyai dravyaratnāvalaye dravyaratnāvalibhyām dravyaratnāvalibhyaḥ
Ablativedravyaratnāvalyāḥ dravyaratnāvaleḥ dravyaratnāvalibhyām dravyaratnāvalibhyaḥ
Genitivedravyaratnāvalyāḥ dravyaratnāvaleḥ dravyaratnāvalyoḥ dravyaratnāvalīnām
Locativedravyaratnāvalyām dravyaratnāvalau dravyaratnāvalyoḥ dravyaratnāvaliṣu

Compound dravyaratnāvali -

Adverb -dravyaratnāvali

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria