Declension table of ?dravyaprakāśikā

Deva

FeminineSingularDualPlural
Nominativedravyaprakāśikā dravyaprakāśike dravyaprakāśikāḥ
Vocativedravyaprakāśike dravyaprakāśike dravyaprakāśikāḥ
Accusativedravyaprakāśikām dravyaprakāśike dravyaprakāśikāḥ
Instrumentaldravyaprakāśikayā dravyaprakāśikābhyām dravyaprakāśikābhiḥ
Dativedravyaprakāśikāyai dravyaprakāśikābhyām dravyaprakāśikābhyaḥ
Ablativedravyaprakāśikāyāḥ dravyaprakāśikābhyām dravyaprakāśikābhyaḥ
Genitivedravyaprakāśikāyāḥ dravyaprakāśikayoḥ dravyaprakāśikānām
Locativedravyaprakāśikāyām dravyaprakāśikayoḥ dravyaprakāśikāsu

Adverb -dravyaprakāśikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria