Declension table of ?dravyaprakṛti

Deva

FeminineSingularDualPlural
Nominativedravyaprakṛtiḥ dravyaprakṛtī dravyaprakṛtayaḥ
Vocativedravyaprakṛte dravyaprakṛtī dravyaprakṛtayaḥ
Accusativedravyaprakṛtim dravyaprakṛtī dravyaprakṛtīḥ
Instrumentaldravyaprakṛtyā dravyaprakṛtibhyām dravyaprakṛtibhiḥ
Dativedravyaprakṛtyai dravyaprakṛtaye dravyaprakṛtibhyām dravyaprakṛtibhyaḥ
Ablativedravyaprakṛtyāḥ dravyaprakṛteḥ dravyaprakṛtibhyām dravyaprakṛtibhyaḥ
Genitivedravyaprakṛtyāḥ dravyaprakṛteḥ dravyaprakṛtyoḥ dravyaprakṛtīnām
Locativedravyaprakṛtyām dravyaprakṛtau dravyaprakṛtyoḥ dravyaprakṛtiṣu

Compound dravyaprakṛti -

Adverb -dravyaprakṛti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria