Declension table of ?dravyapadārtha

Deva

MasculineSingularDualPlural
Nominativedravyapadārthaḥ dravyapadārthau dravyapadārthāḥ
Vocativedravyapadārtha dravyapadārthau dravyapadārthāḥ
Accusativedravyapadārtham dravyapadārthau dravyapadārthān
Instrumentaldravyapadārthena dravyapadārthābhyām dravyapadārthaiḥ dravyapadārthebhiḥ
Dativedravyapadārthāya dravyapadārthābhyām dravyapadārthebhyaḥ
Ablativedravyapadārthāt dravyapadārthābhyām dravyapadārthebhyaḥ
Genitivedravyapadārthasya dravyapadārthayoḥ dravyapadārthānām
Locativedravyapadārthe dravyapadārthayoḥ dravyapadārtheṣu

Compound dravyapadārtha -

Adverb -dravyapadārtham -dravyapadārthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria