Declension table of ?dravyaniścaya

Deva

MasculineSingularDualPlural
Nominativedravyaniścayaḥ dravyaniścayau dravyaniścayāḥ
Vocativedravyaniścaya dravyaniścayau dravyaniścayāḥ
Accusativedravyaniścayam dravyaniścayau dravyaniścayān
Instrumentaldravyaniścayena dravyaniścayābhyām dravyaniścayaiḥ dravyaniścayebhiḥ
Dativedravyaniścayāya dravyaniścayābhyām dravyaniścayebhyaḥ
Ablativedravyaniścayāt dravyaniścayābhyām dravyaniścayebhyaḥ
Genitivedravyaniścayasya dravyaniścayayoḥ dravyaniścayānām
Locativedravyaniścaye dravyaniścayayoḥ dravyaniścayeṣu

Compound dravyaniścaya -

Adverb -dravyaniścayam -dravyaniścayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria