Declension table of ?dravyanirūpaṇa

Deva

NeuterSingularDualPlural
Nominativedravyanirūpaṇam dravyanirūpaṇe dravyanirūpaṇāni
Vocativedravyanirūpaṇa dravyanirūpaṇe dravyanirūpaṇāni
Accusativedravyanirūpaṇam dravyanirūpaṇe dravyanirūpaṇāni
Instrumentaldravyanirūpaṇena dravyanirūpaṇābhyām dravyanirūpaṇaiḥ
Dativedravyanirūpaṇāya dravyanirūpaṇābhyām dravyanirūpaṇebhyaḥ
Ablativedravyanirūpaṇāt dravyanirūpaṇābhyām dravyanirūpaṇebhyaḥ
Genitivedravyanirūpaṇasya dravyanirūpaṇayoḥ dravyanirūpaṇānām
Locativedravyanirūpaṇe dravyanirūpaṇayoḥ dravyanirūpaṇeṣu

Compound dravyanirūpaṇa -

Adverb -dravyanirūpaṇam -dravyanirūpaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria