Declension table of ?dravyalakṣaṇa

Deva

NeuterSingularDualPlural
Nominativedravyalakṣaṇam dravyalakṣaṇe dravyalakṣaṇāni
Vocativedravyalakṣaṇa dravyalakṣaṇe dravyalakṣaṇāni
Accusativedravyalakṣaṇam dravyalakṣaṇe dravyalakṣaṇāni
Instrumentaldravyalakṣaṇena dravyalakṣaṇābhyām dravyalakṣaṇaiḥ
Dativedravyalakṣaṇāya dravyalakṣaṇābhyām dravyalakṣaṇebhyaḥ
Ablativedravyalakṣaṇāt dravyalakṣaṇābhyām dravyalakṣaṇebhyaḥ
Genitivedravyalakṣaṇasya dravyalakṣaṇayoḥ dravyalakṣaṇānām
Locativedravyalakṣaṇe dravyalakṣaṇayoḥ dravyalakṣaṇeṣu

Compound dravyalakṣaṇa -

Adverb -dravyalakṣaṇam -dravyalakṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria