Declension table of ?dravyakṛśa

Deva

NeuterSingularDualPlural
Nominativedravyakṛśam dravyakṛśe dravyakṛśāni
Vocativedravyakṛśa dravyakṛśe dravyakṛśāni
Accusativedravyakṛśam dravyakṛśe dravyakṛśāni
Instrumentaldravyakṛśena dravyakṛśābhyām dravyakṛśaiḥ
Dativedravyakṛśāya dravyakṛśābhyām dravyakṛśebhyaḥ
Ablativedravyakṛśāt dravyakṛśābhyām dravyakṛśebhyaḥ
Genitivedravyakṛśasya dravyakṛśayoḥ dravyakṛśānām
Locativedravyakṛśe dravyakṛśayoḥ dravyakṛśeṣu

Compound dravyakṛśa -

Adverb -dravyakṛśam -dravyakṛśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria