Declension table of ?dravyakṛśa

Deva

MasculineSingularDualPlural
Nominativedravyakṛśaḥ dravyakṛśau dravyakṛśāḥ
Vocativedravyakṛśa dravyakṛśau dravyakṛśāḥ
Accusativedravyakṛśam dravyakṛśau dravyakṛśān
Instrumentaldravyakṛśena dravyakṛśābhyām dravyakṛśaiḥ dravyakṛśebhiḥ
Dativedravyakṛśāya dravyakṛśābhyām dravyakṛśebhyaḥ
Ablativedravyakṛśāt dravyakṛśābhyām dravyakṛśebhyaḥ
Genitivedravyakṛśasya dravyakṛśayoḥ dravyakṛśānām
Locativedravyakṛśe dravyakṛśayoḥ dravyakṛśeṣu

Compound dravyakṛśa -

Adverb -dravyakṛśam -dravyakṛśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria