Declension table of ?dravyahastā

Deva

FeminineSingularDualPlural
Nominativedravyahastā dravyahaste dravyahastāḥ
Vocativedravyahaste dravyahaste dravyahastāḥ
Accusativedravyahastām dravyahaste dravyahastāḥ
Instrumentaldravyahastayā dravyahastābhyām dravyahastābhiḥ
Dativedravyahastāyai dravyahastābhyām dravyahastābhyaḥ
Ablativedravyahastāyāḥ dravyahastābhyām dravyahastābhyaḥ
Genitivedravyahastāyāḥ dravyahastayoḥ dravyahastānām
Locativedravyahastāyām dravyahastayoḥ dravyahastāsu

Adverb -dravyahastam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria