Declension table of ?dravyahasta

Deva

NeuterSingularDualPlural
Nominativedravyahastam dravyahaste dravyahastāni
Vocativedravyahasta dravyahaste dravyahastāni
Accusativedravyahastam dravyahaste dravyahastāni
Instrumentaldravyahastena dravyahastābhyām dravyahastaiḥ
Dativedravyahastāya dravyahastābhyām dravyahastebhyaḥ
Ablativedravyahastāt dravyahastābhyām dravyahastebhyaḥ
Genitivedravyahastasya dravyahastayoḥ dravyahastānām
Locativedravyahaste dravyahastayoḥ dravyahasteṣu

Compound dravyahasta -

Adverb -dravyahastam -dravyahastāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria