Declension table of ?dravyahasta

Deva

MasculineSingularDualPlural
Nominativedravyahastaḥ dravyahastau dravyahastāḥ
Vocativedravyahasta dravyahastau dravyahastāḥ
Accusativedravyahastam dravyahastau dravyahastān
Instrumentaldravyahastena dravyahastābhyām dravyahastaiḥ dravyahastebhiḥ
Dativedravyahastāya dravyahastābhyām dravyahastebhyaḥ
Ablativedravyahastāt dravyahastābhyām dravyahastebhyaḥ
Genitivedravyahastasya dravyahastayoḥ dravyahastānām
Locativedravyahaste dravyahastayoḥ dravyahasteṣu

Compound dravyahasta -

Adverb -dravyahastam -dravyahastāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria