Declension table of ?dravyaguṇaśataślokī

Deva

FeminineSingularDualPlural
Nominativedravyaguṇaśataślokī dravyaguṇaśataślokyau dravyaguṇaśataślokyaḥ
Vocativedravyaguṇaśataśloki dravyaguṇaśataślokyau dravyaguṇaśataślokyaḥ
Accusativedravyaguṇaśataślokīm dravyaguṇaśataślokyau dravyaguṇaśataślokīḥ
Instrumentaldravyaguṇaśataślokyā dravyaguṇaśataślokībhyām dravyaguṇaśataślokībhiḥ
Dativedravyaguṇaśataślokyai dravyaguṇaśataślokībhyām dravyaguṇaśataślokībhyaḥ
Ablativedravyaguṇaśataślokyāḥ dravyaguṇaśataślokībhyām dravyaguṇaśataślokībhyaḥ
Genitivedravyaguṇaśataślokyāḥ dravyaguṇaśataślokyoḥ dravyaguṇaśataślokīnām
Locativedravyaguṇaśataślokyām dravyaguṇaśataślokyoḥ dravyaguṇaśataślokīṣu

Compound dravyaguṇaśataśloki - dravyaguṇaśataślokī -

Adverb -dravyaguṇaśataśloki

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria