Declension table of ?dravyaguṇaviveka

Deva

MasculineSingularDualPlural
Nominativedravyaguṇavivekaḥ dravyaguṇavivekau dravyaguṇavivekāḥ
Vocativedravyaguṇaviveka dravyaguṇavivekau dravyaguṇavivekāḥ
Accusativedravyaguṇavivekam dravyaguṇavivekau dravyaguṇavivekān
Instrumentaldravyaguṇavivekena dravyaguṇavivekābhyām dravyaguṇavivekaiḥ dravyaguṇavivekebhiḥ
Dativedravyaguṇavivekāya dravyaguṇavivekābhyām dravyaguṇavivekebhyaḥ
Ablativedravyaguṇavivekāt dravyaguṇavivekābhyām dravyaguṇavivekebhyaḥ
Genitivedravyaguṇavivekasya dravyaguṇavivekayoḥ dravyaguṇavivekānām
Locativedravyaguṇaviveke dravyaguṇavivekayoḥ dravyaguṇavivekeṣu

Compound dravyaguṇaviveka -

Adverb -dravyaguṇavivekam -dravyaguṇavivekāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria