Declension table of ?dravyaguṇasaṅgraha

Deva

MasculineSingularDualPlural
Nominativedravyaguṇasaṅgrahaḥ dravyaguṇasaṅgrahau dravyaguṇasaṅgrahāḥ
Vocativedravyaguṇasaṅgraha dravyaguṇasaṅgrahau dravyaguṇasaṅgrahāḥ
Accusativedravyaguṇasaṅgraham dravyaguṇasaṅgrahau dravyaguṇasaṅgrahān
Instrumentaldravyaguṇasaṅgraheṇa dravyaguṇasaṅgrahābhyām dravyaguṇasaṅgrahaiḥ dravyaguṇasaṅgrahebhiḥ
Dativedravyaguṇasaṅgrahāya dravyaguṇasaṅgrahābhyām dravyaguṇasaṅgrahebhyaḥ
Ablativedravyaguṇasaṅgrahāt dravyaguṇasaṅgrahābhyām dravyaguṇasaṅgrahebhyaḥ
Genitivedravyaguṇasaṅgrahasya dravyaguṇasaṅgrahayoḥ dravyaguṇasaṅgrahāṇām
Locativedravyaguṇasaṅgrahe dravyaguṇasaṅgrahayoḥ dravyaguṇasaṅgraheṣu

Compound dravyaguṇasaṅgraha -

Adverb -dravyaguṇasaṅgraham -dravyaguṇasaṅgrahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria