Declension table of ?dravyaguṇaparyāya

Deva

MasculineSingularDualPlural
Nominativedravyaguṇaparyāyaḥ dravyaguṇaparyāyau dravyaguṇaparyāyāḥ
Vocativedravyaguṇaparyāya dravyaguṇaparyāyau dravyaguṇaparyāyāḥ
Accusativedravyaguṇaparyāyam dravyaguṇaparyāyau dravyaguṇaparyāyān
Instrumentaldravyaguṇaparyāyeṇa dravyaguṇaparyāyābhyām dravyaguṇaparyāyaiḥ dravyaguṇaparyāyebhiḥ
Dativedravyaguṇaparyāyāya dravyaguṇaparyāyābhyām dravyaguṇaparyāyebhyaḥ
Ablativedravyaguṇaparyāyāt dravyaguṇaparyāyābhyām dravyaguṇaparyāyebhyaḥ
Genitivedravyaguṇaparyāyasya dravyaguṇaparyāyayoḥ dravyaguṇaparyāyāṇām
Locativedravyaguṇaparyāye dravyaguṇaparyāyayoḥ dravyaguṇaparyāyeṣu

Compound dravyaguṇaparyāya -

Adverb -dravyaguṇaparyāyam -dravyaguṇaparyāyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria