Declension table of ?dravyaguṇadīpikā

Deva

FeminineSingularDualPlural
Nominativedravyaguṇadīpikā dravyaguṇadīpike dravyaguṇadīpikāḥ
Vocativedravyaguṇadīpike dravyaguṇadīpike dravyaguṇadīpikāḥ
Accusativedravyaguṇadīpikām dravyaguṇadīpike dravyaguṇadīpikāḥ
Instrumentaldravyaguṇadīpikayā dravyaguṇadīpikābhyām dravyaguṇadīpikābhiḥ
Dativedravyaguṇadīpikāyai dravyaguṇadīpikābhyām dravyaguṇadīpikābhyaḥ
Ablativedravyaguṇadīpikāyāḥ dravyaguṇadīpikābhyām dravyaguṇadīpikābhyaḥ
Genitivedravyaguṇadīpikāyāḥ dravyaguṇadīpikayoḥ dravyaguṇadīpikānām
Locativedravyaguṇadīpikāyām dravyaguṇadīpikayoḥ dravyaguṇadīpikāsu

Adverb -dravyaguṇadīpikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria