Declension table of ?dravyaguṇādhirāja

Deva

MasculineSingularDualPlural
Nominativedravyaguṇādhirājaḥ dravyaguṇādhirājau dravyaguṇādhirājāḥ
Vocativedravyaguṇādhirāja dravyaguṇādhirājau dravyaguṇādhirājāḥ
Accusativedravyaguṇādhirājam dravyaguṇādhirājau dravyaguṇādhirājān
Instrumentaldravyaguṇādhirājena dravyaguṇādhirājābhyām dravyaguṇādhirājaiḥ dravyaguṇādhirājebhiḥ
Dativedravyaguṇādhirājāya dravyaguṇādhirājābhyām dravyaguṇādhirājebhyaḥ
Ablativedravyaguṇādhirājāt dravyaguṇādhirājābhyām dravyaguṇādhirājebhyaḥ
Genitivedravyaguṇādhirājasya dravyaguṇādhirājayoḥ dravyaguṇādhirājānām
Locativedravyaguṇādhirāje dravyaguṇādhirājayoḥ dravyaguṇādhirājeṣu

Compound dravyaguṇādhirāja -

Adverb -dravyaguṇādhirājam -dravyaguṇādhirājāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria