Declension table of ?dravyaguṇādarśanighaṇṭu

Deva

MasculineSingularDualPlural
Nominativedravyaguṇādarśanighaṇṭuḥ dravyaguṇādarśanighaṇṭū dravyaguṇādarśanighaṇṭavaḥ
Vocativedravyaguṇādarśanighaṇṭo dravyaguṇādarśanighaṇṭū dravyaguṇādarśanighaṇṭavaḥ
Accusativedravyaguṇādarśanighaṇṭum dravyaguṇādarśanighaṇṭū dravyaguṇādarśanighaṇṭūn
Instrumentaldravyaguṇādarśanighaṇṭunā dravyaguṇādarśanighaṇṭubhyām dravyaguṇādarśanighaṇṭubhiḥ
Dativedravyaguṇādarśanighaṇṭave dravyaguṇādarśanighaṇṭubhyām dravyaguṇādarśanighaṇṭubhyaḥ
Ablativedravyaguṇādarśanighaṇṭoḥ dravyaguṇādarśanighaṇṭubhyām dravyaguṇādarśanighaṇṭubhyaḥ
Genitivedravyaguṇādarśanighaṇṭoḥ dravyaguṇādarśanighaṇṭvoḥ dravyaguṇādarśanighaṇṭūnām
Locativedravyaguṇādarśanighaṇṭau dravyaguṇādarśanighaṇṭvoḥ dravyaguṇādarśanighaṇṭuṣu

Compound dravyaguṇādarśanighaṇṭu -

Adverb -dravyaguṇādarśanighaṇṭu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria