Declension table of ?dravyaguṇa

Deva

MasculineSingularDualPlural
Nominativedravyaguṇaḥ dravyaguṇau dravyaguṇāḥ
Vocativedravyaguṇa dravyaguṇau dravyaguṇāḥ
Accusativedravyaguṇam dravyaguṇau dravyaguṇān
Instrumentaldravyaguṇena dravyaguṇābhyām dravyaguṇaiḥ dravyaguṇebhiḥ
Dativedravyaguṇāya dravyaguṇābhyām dravyaguṇebhyaḥ
Ablativedravyaguṇāt dravyaguṇābhyām dravyaguṇebhyaḥ
Genitivedravyaguṇasya dravyaguṇayoḥ dravyaguṇānām
Locativedravyaguṇe dravyaguṇayoḥ dravyaguṇeṣu

Compound dravyaguṇa -

Adverb -dravyaguṇam -dravyaguṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria