Declension table of ?dravyadvaita

Deva

NeuterSingularDualPlural
Nominativedravyadvaitam dravyadvaite dravyadvaitāni
Vocativedravyadvaita dravyadvaite dravyadvaitāni
Accusativedravyadvaitam dravyadvaite dravyadvaitāni
Instrumentaldravyadvaitena dravyadvaitābhyām dravyadvaitaiḥ
Dativedravyadvaitāya dravyadvaitābhyām dravyadvaitebhyaḥ
Ablativedravyadvaitāt dravyadvaitābhyām dravyadvaitebhyaḥ
Genitivedravyadvaitasya dravyadvaitayoḥ dravyadvaitānām
Locativedravyadvaite dravyadvaitayoḥ dravyadvaiteṣu

Compound dravyadvaita -

Adverb -dravyadvaitam -dravyadvaitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria