Declension table of ?dravyadīpaka

Deva

NeuterSingularDualPlural
Nominativedravyadīpakam dravyadīpake dravyadīpakāni
Vocativedravyadīpaka dravyadīpake dravyadīpakāni
Accusativedravyadīpakam dravyadīpake dravyadīpakāni
Instrumentaldravyadīpakena dravyadīpakābhyām dravyadīpakaiḥ
Dativedravyadīpakāya dravyadīpakābhyām dravyadīpakebhyaḥ
Ablativedravyadīpakāt dravyadīpakābhyām dravyadīpakebhyaḥ
Genitivedravyadīpakasya dravyadīpakayoḥ dravyadīpakānām
Locativedravyadīpake dravyadīpakayoḥ dravyadīpakeṣu

Compound dravyadīpaka -

Adverb -dravyadīpakam -dravyadīpakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria