Declension table of ?dravyadevatā

Deva

FeminineSingularDualPlural
Nominativedravyadevatā dravyadevate dravyadevatāḥ
Vocativedravyadevate dravyadevate dravyadevatāḥ
Accusativedravyadevatām dravyadevate dravyadevatāḥ
Instrumentaldravyadevatayā dravyadevatābhyām dravyadevatābhiḥ
Dativedravyadevatāyai dravyadevatābhyām dravyadevatābhyaḥ
Ablativedravyadevatāyāḥ dravyadevatābhyām dravyadevatābhyaḥ
Genitivedravyadevatāyāḥ dravyadevatayoḥ dravyadevatānām
Locativedravyadevatāyām dravyadevatayoḥ dravyadevatāsu

Adverb -dravyadevatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria