Declension table of ?dravyabhāṣāṭīkā

Deva

FeminineSingularDualPlural
Nominativedravyabhāṣāṭīkā dravyabhāṣāṭīke dravyabhāṣāṭīkāḥ
Vocativedravyabhāṣāṭīke dravyabhāṣāṭīke dravyabhāṣāṭīkāḥ
Accusativedravyabhāṣāṭīkām dravyabhāṣāṭīke dravyabhāṣāṭīkāḥ
Instrumentaldravyabhāṣāṭīkayā dravyabhāṣāṭīkābhyām dravyabhāṣāṭīkābhiḥ
Dativedravyabhāṣāṭīkāyai dravyabhāṣāṭīkābhyām dravyabhāṣāṭīkābhyaḥ
Ablativedravyabhāṣāṭīkāyāḥ dravyabhāṣāṭīkābhyām dravyabhāṣāṭīkābhyaḥ
Genitivedravyabhāṣāṭīkāyāḥ dravyabhāṣāṭīkayoḥ dravyabhāṣāṭīkānām
Locativedravyabhāṣāṭīkāyām dravyabhāṣāṭīkayoḥ dravyabhāṣāṭīkāsu

Adverb -dravyabhāṣāṭīkam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria