Declension table of ?dravyāśritā

Deva

FeminineSingularDualPlural
Nominativedravyāśritā dravyāśrite dravyāśritāḥ
Vocativedravyāśrite dravyāśrite dravyāśritāḥ
Accusativedravyāśritām dravyāśrite dravyāśritāḥ
Instrumentaldravyāśritayā dravyāśritābhyām dravyāśritābhiḥ
Dativedravyāśritāyai dravyāśritābhyām dravyāśritābhyaḥ
Ablativedravyāśritāyāḥ dravyāśritābhyām dravyāśritābhyaḥ
Genitivedravyāśritāyāḥ dravyāśritayoḥ dravyāśritānām
Locativedravyāśritāyām dravyāśritayoḥ dravyāśritāsu

Adverb -dravyāśritam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria