Declension table of ?dravyāśrita

Deva

MasculineSingularDualPlural
Nominativedravyāśritaḥ dravyāśritau dravyāśritāḥ
Vocativedravyāśrita dravyāśritau dravyāśritāḥ
Accusativedravyāśritam dravyāśritau dravyāśritān
Instrumentaldravyāśritena dravyāśritābhyām dravyāśritaiḥ dravyāśritebhiḥ
Dativedravyāśritāya dravyāśritābhyām dravyāśritebhyaḥ
Ablativedravyāśritāt dravyāśritābhyām dravyāśritebhyaḥ
Genitivedravyāśritasya dravyāśritayoḥ dravyāśritānām
Locativedravyāśrite dravyāśritayoḥ dravyāśriteṣu

Compound dravyāśrita -

Adverb -dravyāśritam -dravyāśritāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria