Declension table of ?dravyātmaka

Deva

MasculineSingularDualPlural
Nominativedravyātmakaḥ dravyātmakau dravyātmakāḥ
Vocativedravyātmaka dravyātmakau dravyātmakāḥ
Accusativedravyātmakam dravyātmakau dravyātmakān
Instrumentaldravyātmakena dravyātmakābhyām dravyātmakaiḥ dravyātmakebhiḥ
Dativedravyātmakāya dravyātmakābhyām dravyātmakebhyaḥ
Ablativedravyātmakāt dravyātmakābhyām dravyātmakebhyaḥ
Genitivedravyātmakasya dravyātmakayoḥ dravyātmakānām
Locativedravyātmake dravyātmakayoḥ dravyātmakeṣu

Compound dravyātmaka -

Adverb -dravyātmakam -dravyātmakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria