Declension table of ?dravyārjana

Deva

NeuterSingularDualPlural
Nominativedravyārjanam dravyārjane dravyārjanāni
Vocativedravyārjana dravyārjane dravyārjanāni
Accusativedravyārjanam dravyārjane dravyārjanāni
Instrumentaldravyārjanena dravyārjanābhyām dravyārjanaiḥ
Dativedravyārjanāya dravyārjanābhyām dravyārjanebhyaḥ
Ablativedravyārjanāt dravyārjanābhyām dravyārjanebhyaḥ
Genitivedravyārjanasya dravyārjanayoḥ dravyārjanānām
Locativedravyārjane dravyārjanayoḥ dravyārjaneṣu

Compound dravyārjana -

Adverb -dravyārjanam -dravyārjanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria