Declension table of ?dravyāntara

Deva

NeuterSingularDualPlural
Nominativedravyāntaram dravyāntare dravyāntarāṇi
Vocativedravyāntara dravyāntare dravyāntarāṇi
Accusativedravyāntaram dravyāntare dravyāntarāṇi
Instrumentaldravyāntareṇa dravyāntarābhyām dravyāntaraiḥ
Dativedravyāntarāya dravyāntarābhyām dravyāntarebhyaḥ
Ablativedravyāntarāt dravyāntarābhyām dravyāntarebhyaḥ
Genitivedravyāntarasya dravyāntarayoḥ dravyāntarāṇām
Locativedravyāntare dravyāntarayoḥ dravyāntareṣu

Compound dravyāntara -

Adverb -dravyāntaram -dravyāntarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria