Declension table of ?dravyādarśa

Deva

MasculineSingularDualPlural
Nominativedravyādarśaḥ dravyādarśau dravyādarśāḥ
Vocativedravyādarśa dravyādarśau dravyādarśāḥ
Accusativedravyādarśam dravyādarśau dravyādarśān
Instrumentaldravyādarśena dravyādarśābhyām dravyādarśaiḥ dravyādarśebhiḥ
Dativedravyādarśāya dravyādarśābhyām dravyādarśebhyaḥ
Ablativedravyādarśāt dravyādarśābhyām dravyādarśebhyaḥ
Genitivedravyādarśasya dravyādarśayoḥ dravyādarśānām
Locativedravyādarśe dravyādarśayoḥ dravyādarśeṣu

Compound dravyādarśa -

Adverb -dravyādarśam -dravyādarśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria