Declension table of ?dravottara

Deva

NeuterSingularDualPlural
Nominativedravottaram dravottare dravottarāṇi
Vocativedravottara dravottare dravottarāṇi
Accusativedravottaram dravottare dravottarāṇi
Instrumentaldravottareṇa dravottarābhyām dravottaraiḥ
Dativedravottarāya dravottarābhyām dravottarebhyaḥ
Ablativedravottarāt dravottarābhyām dravottarebhyaḥ
Genitivedravottarasya dravottarayoḥ dravottarāṇām
Locativedravottare dravottarayoḥ dravottareṣu

Compound dravottara -

Adverb -dravottaram -dravottarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria