Declension table of ?dravitnu

Deva

MasculineSingularDualPlural
Nominativedravitnuḥ dravitnū dravitnavaḥ
Vocativedravitno dravitnū dravitnavaḥ
Accusativedravitnum dravitnū dravitnūn
Instrumentaldravitnunā dravitnubhyām dravitnubhiḥ
Dativedravitnave dravitnubhyām dravitnubhyaḥ
Ablativedravitnoḥ dravitnubhyām dravitnubhyaḥ
Genitivedravitnoḥ dravitnvoḥ dravitnūnām
Locativedravitnau dravitnvoḥ dravitnuṣu

Compound dravitnu -

Adverb -dravitnu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria