Declension table of dravīkaraṇa

Deva

NeuterSingularDualPlural
Nominativedravīkaraṇam dravīkaraṇe dravīkaraṇāni
Vocativedravīkaraṇa dravīkaraṇe dravīkaraṇāni
Accusativedravīkaraṇam dravīkaraṇe dravīkaraṇāni
Instrumentaldravīkaraṇena dravīkaraṇābhyām dravīkaraṇaiḥ
Dativedravīkaraṇāya dravīkaraṇābhyām dravīkaraṇebhyaḥ
Ablativedravīkaraṇāt dravīkaraṇābhyām dravīkaraṇebhyaḥ
Genitivedravīkaraṇasya dravīkaraṇayoḥ dravīkaraṇānām
Locativedravīkaraṇe dravīkaraṇayoḥ dravīkaraṇeṣu

Compound dravīkaraṇa -

Adverb -dravīkaraṇam -dravīkaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria