Declension table of ?draviṇovidā

Deva

FeminineSingularDualPlural
Nominativedraviṇovidā draviṇovide draviṇovidāḥ
Vocativedraviṇovide draviṇovide draviṇovidāḥ
Accusativedraviṇovidām draviṇovide draviṇovidāḥ
Instrumentaldraviṇovidayā draviṇovidābhyām draviṇovidābhiḥ
Dativedraviṇovidāyai draviṇovidābhyām draviṇovidābhyaḥ
Ablativedraviṇovidāyāḥ draviṇovidābhyām draviṇovidābhyaḥ
Genitivedraviṇovidāyāḥ draviṇovidayoḥ draviṇovidānām
Locativedraviṇovidāyām draviṇovidayoḥ draviṇovidāsu

Adverb -draviṇovidam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria