Declension table of ?draviṇodasā

Deva

FeminineSingularDualPlural
Nominativedraviṇodasā draviṇodase draviṇodasāḥ
Vocativedraviṇodase draviṇodase draviṇodasāḥ
Accusativedraviṇodasām draviṇodase draviṇodasāḥ
Instrumentaldraviṇodasayā draviṇodasābhyām draviṇodasābhiḥ
Dativedraviṇodasāyai draviṇodasābhyām draviṇodasābhyaḥ
Ablativedraviṇodasāyāḥ draviṇodasābhyām draviṇodasābhyaḥ
Genitivedraviṇodasāyāḥ draviṇodasayoḥ draviṇodasānām
Locativedraviṇodasāyām draviṇodasayoḥ draviṇodasāsu

Adverb -draviṇodasam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria