Declension table of ?draviṇodā

Deva

MasculineSingularDualPlural
Nominativedraviṇodāḥ draviṇodau draviṇodāḥ
Vocativedraviṇodāḥ draviṇodau draviṇodāḥ
Accusativedraviṇodām draviṇodau draviṇodāḥ draviṇodaḥ
Instrumentaldraviṇodā draviṇodābhyām draviṇodābhiḥ
Dativedraviṇode draviṇodābhyām draviṇodābhyaḥ
Ablativedraviṇodaḥ draviṇodābhyām draviṇodābhyaḥ
Genitivedraviṇodaḥ draviṇodoḥ draviṇodām draviṇodanām
Locativedraviṇodi draviṇodoḥ draviṇodāsu

Compound draviṇodā -

Adverb -draviṇodam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria