Declension table of ?draviṇodā

Deva

FeminineSingularDualPlural
Nominativedraviṇodā draviṇode draviṇodāḥ
Vocativedraviṇode draviṇode draviṇodāḥ
Accusativedraviṇodām draviṇode draviṇodāḥ
Instrumentaldraviṇodayā draviṇodābhyām draviṇodābhiḥ
Dativedraviṇodāyai draviṇodābhyām draviṇodābhyaḥ
Ablativedraviṇodāyāḥ draviṇodābhyām draviṇodābhyaḥ
Genitivedraviṇodāyāḥ draviṇodayoḥ draviṇodānām
Locativedraviṇodāyām draviṇodayoḥ draviṇodāsu

Adverb -draviṇodam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria