Declension table of ?draviṇendrātmaja

Deva

MasculineSingularDualPlural
Nominativedraviṇendrātmajaḥ draviṇendrātmajau draviṇendrātmajāḥ
Vocativedraviṇendrātmaja draviṇendrātmajau draviṇendrātmajāḥ
Accusativedraviṇendrātmajam draviṇendrātmajau draviṇendrātmajān
Instrumentaldraviṇendrātmajena draviṇendrātmajābhyām draviṇendrātmajaiḥ draviṇendrātmajebhiḥ
Dativedraviṇendrātmajāya draviṇendrātmajābhyām draviṇendrātmajebhyaḥ
Ablativedraviṇendrātmajāt draviṇendrātmajābhyām draviṇendrātmajebhyaḥ
Genitivedraviṇendrātmajasya draviṇendrātmajayoḥ draviṇendrātmajānām
Locativedraviṇendrātmaje draviṇendrātmajayoḥ draviṇendrātmajeṣu

Compound draviṇendrātmaja -

Adverb -draviṇendrātmajam -draviṇendrātmajāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria