Declension table of ?draviṇasyu_ā

Deva

FeminineSingularDualPlural
Nominativedraviṇasyu_ā draviṇasyu_e draviṇasyu_āḥ
Vocativedraviṇasyu_e draviṇasyu_e draviṇasyu_āḥ
Accusativedraviṇasyu_ām draviṇasyu_e draviṇasyu_āḥ
Instrumentaldraviṇasyu_ayā draviṇasyu_ābhyām draviṇasyu_ābhiḥ
Dativedraviṇasyu_āyai draviṇasyu_ābhyām draviṇasyu_ābhyaḥ
Ablativedraviṇasyu_āyāḥ draviṇasyu_ābhyām draviṇasyu_ābhyaḥ
Genitivedraviṇasyu_āyāḥ draviṇasyu_ayoḥ draviṇasyu_ānām
Locativedraviṇasyu_āyām draviṇasyu_ayoḥ draviṇasyu_āsu

Adverb -draviṇasyu_am

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria