Declension table of ?draviṇasvat

Deva

NeuterSingularDualPlural
Nominativedraviṇasvat draviṇasvantī draviṇasvatī draviṇasvanti
Vocativedraviṇasvat draviṇasvantī draviṇasvatī draviṇasvanti
Accusativedraviṇasvat draviṇasvantī draviṇasvatī draviṇasvanti
Instrumentaldraviṇasvatā draviṇasvadbhyām draviṇasvadbhiḥ
Dativedraviṇasvate draviṇasvadbhyām draviṇasvadbhyaḥ
Ablativedraviṇasvataḥ draviṇasvadbhyām draviṇasvadbhyaḥ
Genitivedraviṇasvataḥ draviṇasvatoḥ draviṇasvatām
Locativedraviṇasvati draviṇasvatoḥ draviṇasvatsu

Adverb -draviṇasvatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria